Declension table of ?mātṛgṛha

Deva

NeuterSingularDualPlural
Nominativemātṛgṛham mātṛgṛhe mātṛgṛhāṇi
Vocativemātṛgṛha mātṛgṛhe mātṛgṛhāṇi
Accusativemātṛgṛham mātṛgṛhe mātṛgṛhāṇi
Instrumentalmātṛgṛheṇa mātṛgṛhābhyām mātṛgṛhaiḥ
Dativemātṛgṛhāya mātṛgṛhābhyām mātṛgṛhebhyaḥ
Ablativemātṛgṛhāt mātṛgṛhābhyām mātṛgṛhebhyaḥ
Genitivemātṛgṛhasya mātṛgṛhayoḥ mātṛgṛhāṇām
Locativemātṛgṛhe mātṛgṛhayoḥ mātṛgṛheṣu

Compound mātṛgṛha -

Adverb -mātṛgṛham -mātṛgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria