Declension table of ?mātṛdoṣa

Deva

MasculineSingularDualPlural
Nominativemātṛdoṣaḥ mātṛdoṣau mātṛdoṣāḥ
Vocativemātṛdoṣa mātṛdoṣau mātṛdoṣāḥ
Accusativemātṛdoṣam mātṛdoṣau mātṛdoṣān
Instrumentalmātṛdoṣeṇa mātṛdoṣābhyām mātṛdoṣaiḥ mātṛdoṣebhiḥ
Dativemātṛdoṣāya mātṛdoṣābhyām mātṛdoṣebhyaḥ
Ablativemātṛdoṣāt mātṛdoṣābhyām mātṛdoṣebhyaḥ
Genitivemātṛdoṣasya mātṛdoṣayoḥ mātṛdoṣāṇām
Locativemātṛdoṣe mātṛdoṣayoḥ mātṛdoṣeṣu

Compound mātṛdoṣa -

Adverb -mātṛdoṣam -mātṛdoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria