Declension table of ?mātṛdevā

Deva

FeminineSingularDualPlural
Nominativemātṛdevā mātṛdeve mātṛdevāḥ
Vocativemātṛdeve mātṛdeve mātṛdevāḥ
Accusativemātṛdevām mātṛdeve mātṛdevāḥ
Instrumentalmātṛdevayā mātṛdevābhyām mātṛdevābhiḥ
Dativemātṛdevāyai mātṛdevābhyām mātṛdevābhyaḥ
Ablativemātṛdevāyāḥ mātṛdevābhyām mātṛdevābhyaḥ
Genitivemātṛdevāyāḥ mātṛdevayoḥ mātṛdevānām
Locativemātṛdevāyām mātṛdevayoḥ mātṛdevāsu

Adverb -mātṛdevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria