Declension table of ?mātṛdeva

Deva

NeuterSingularDualPlural
Nominativemātṛdevam mātṛdeve mātṛdevāni
Vocativemātṛdeva mātṛdeve mātṛdevāni
Accusativemātṛdevam mātṛdeve mātṛdevāni
Instrumentalmātṛdevena mātṛdevābhyām mātṛdevaiḥ
Dativemātṛdevāya mātṛdevābhyām mātṛdevebhyaḥ
Ablativemātṛdevāt mātṛdevābhyām mātṛdevebhyaḥ
Genitivemātṛdevasya mātṛdevayoḥ mātṛdevānām
Locativemātṛdeve mātṛdevayoḥ mātṛdeveṣu

Compound mātṛdeva -

Adverb -mātṛdevam -mātṛdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria