Declension table of ?mātṛdeva

Deva

MasculineSingularDualPlural
Nominativemātṛdevaḥ mātṛdevau mātṛdevāḥ
Vocativemātṛdeva mātṛdevau mātṛdevāḥ
Accusativemātṛdevam mātṛdevau mātṛdevān
Instrumentalmātṛdevena mātṛdevābhyām mātṛdevaiḥ mātṛdevebhiḥ
Dativemātṛdevāya mātṛdevābhyām mātṛdevebhyaḥ
Ablativemātṛdevāt mātṛdevābhyām mātṛdevebhyaḥ
Genitivemātṛdevasya mātṛdevayoḥ mātṛdevānām
Locativemātṛdeve mātṛdevayoḥ mātṛdeveṣu

Compound mātṛdeva -

Adverb -mātṛdevam -mātṛdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria