Declension table of ?mātṛdāsa

Deva

MasculineSingularDualPlural
Nominativemātṛdāsaḥ mātṛdāsau mātṛdāsāḥ
Vocativemātṛdāsa mātṛdāsau mātṛdāsāḥ
Accusativemātṛdāsam mātṛdāsau mātṛdāsān
Instrumentalmātṛdāsena mātṛdāsābhyām mātṛdāsaiḥ mātṛdāsebhiḥ
Dativemātṛdāsāya mātṛdāsābhyām mātṛdāsebhyaḥ
Ablativemātṛdāsāt mātṛdāsābhyām mātṛdāsebhyaḥ
Genitivemātṛdāsasya mātṛdāsayoḥ mātṛdāsānām
Locativemātṛdāse mātṛdāsayoḥ mātṛdāseṣu

Compound mātṛdāsa -

Adverb -mātṛdāsam -mātṛdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria