Declension table of ?mātṛbhogīṇā

Deva

FeminineSingularDualPlural
Nominativemātṛbhogīṇā mātṛbhogīṇe mātṛbhogīṇāḥ
Vocativemātṛbhogīṇe mātṛbhogīṇe mātṛbhogīṇāḥ
Accusativemātṛbhogīṇām mātṛbhogīṇe mātṛbhogīṇāḥ
Instrumentalmātṛbhogīṇayā mātṛbhogīṇābhyām mātṛbhogīṇābhiḥ
Dativemātṛbhogīṇāyai mātṛbhogīṇābhyām mātṛbhogīṇābhyaḥ
Ablativemātṛbhogīṇāyāḥ mātṛbhogīṇābhyām mātṛbhogīṇābhyaḥ
Genitivemātṛbhogīṇāyāḥ mātṛbhogīṇayoḥ mātṛbhogīṇānām
Locativemātṛbhogīṇāyām mātṛbhogīṇayoḥ mātṛbhogīṇāsu

Adverb -mātṛbhogīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria