Declension table of ?mātṛbhogīṇa

Deva

NeuterSingularDualPlural
Nominativemātṛbhogīṇam mātṛbhogīṇe mātṛbhogīṇāni
Vocativemātṛbhogīṇa mātṛbhogīṇe mātṛbhogīṇāni
Accusativemātṛbhogīṇam mātṛbhogīṇe mātṛbhogīṇāni
Instrumentalmātṛbhogīṇena mātṛbhogīṇābhyām mātṛbhogīṇaiḥ
Dativemātṛbhogīṇāya mātṛbhogīṇābhyām mātṛbhogīṇebhyaḥ
Ablativemātṛbhogīṇāt mātṛbhogīṇābhyām mātṛbhogīṇebhyaḥ
Genitivemātṛbhogīṇasya mātṛbhogīṇayoḥ mātṛbhogīṇānām
Locativemātṛbhogīṇe mātṛbhogīṇayoḥ mātṛbhogīṇeṣu

Compound mātṛbhogīṇa -

Adverb -mātṛbhogīṇam -mātṛbhogīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria