Declension table of ?mātṛbhedatantra

Deva

NeuterSingularDualPlural
Nominativemātṛbhedatantram mātṛbhedatantre mātṛbhedatantrāṇi
Vocativemātṛbhedatantra mātṛbhedatantre mātṛbhedatantrāṇi
Accusativemātṛbhedatantram mātṛbhedatantre mātṛbhedatantrāṇi
Instrumentalmātṛbhedatantreṇa mātṛbhedatantrābhyām mātṛbhedatantraiḥ
Dativemātṛbhedatantrāya mātṛbhedatantrābhyām mātṛbhedatantrebhyaḥ
Ablativemātṛbhedatantrāt mātṛbhedatantrābhyām mātṛbhedatantrebhyaḥ
Genitivemātṛbhedatantrasya mātṛbhedatantrayoḥ mātṛbhedatantrāṇām
Locativemātṛbhedatantre mātṛbhedatantrayoḥ mātṛbhedatantreṣu

Compound mātṛbhedatantra -

Adverb -mātṛbhedatantram -mātṛbhedatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria