Declension table of ?mātṛbhāva

Deva

MasculineSingularDualPlural
Nominativemātṛbhāvaḥ mātṛbhāvau mātṛbhāvāḥ
Vocativemātṛbhāva mātṛbhāvau mātṛbhāvāḥ
Accusativemātṛbhāvam mātṛbhāvau mātṛbhāvān
Instrumentalmātṛbhāveṇa mātṛbhāvābhyām mātṛbhāvaiḥ mātṛbhāvebhiḥ
Dativemātṛbhāvāya mātṛbhāvābhyām mātṛbhāvebhyaḥ
Ablativemātṛbhāvāt mātṛbhāvābhyām mātṛbhāvebhyaḥ
Genitivemātṛbhāvasya mātṛbhāvayoḥ mātṛbhāvāṇām
Locativemātṛbhāve mātṛbhāvayoḥ mātṛbhāveṣu

Compound mātṛbhāva -

Adverb -mātṛbhāvam -mātṛbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria