Declension table of ?mātṛbandhū

Deva

FeminineSingularDualPlural
Nominativemātṛbandhūḥ mātṛbandhvau mātṛbandhvaḥ
Vocativemātṛbandhu mātṛbandhvau mātṛbandhvaḥ
Accusativemātṛbandhūm mātṛbandhvau mātṛbandhūḥ
Instrumentalmātṛbandhvā mātṛbandhūbhyām mātṛbandhūbhiḥ
Dativemātṛbandhvai mātṛbandhūbhyām mātṛbandhūbhyaḥ
Ablativemātṛbandhvāḥ mātṛbandhūbhyām mātṛbandhūbhyaḥ
Genitivemātṛbandhvāḥ mātṛbandhvoḥ mātṛbandhūnām
Locativemātṛbandhvām mātṛbandhvoḥ mātṛbandhūṣu

Compound mātṛbandhu - mātṛbandhū -

Adverb -mātṛbandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria