Declension table of ?mātṛbāndhava

Deva

MasculineSingularDualPlural
Nominativemātṛbāndhavaḥ mātṛbāndhavau mātṛbāndhavāḥ
Vocativemātṛbāndhava mātṛbāndhavau mātṛbāndhavāḥ
Accusativemātṛbāndhavam mātṛbāndhavau mātṛbāndhavān
Instrumentalmātṛbāndhavena mātṛbāndhavābhyām mātṛbāndhavaiḥ mātṛbāndhavebhiḥ
Dativemātṛbāndhavāya mātṛbāndhavābhyām mātṛbāndhavebhyaḥ
Ablativemātṛbāndhavāt mātṛbāndhavābhyām mātṛbāndhavebhyaḥ
Genitivemātṛbāndhavasya mātṛbāndhavayoḥ mātṛbāndhavānām
Locativemātṛbāndhave mātṛbāndhavayoḥ mātṛbāndhaveṣu

Compound mātṛbāndhava -

Adverb -mātṛbāndhavam -mātṛbāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria