Declension table of ?mātṛṣvaseyī

Deva

FeminineSingularDualPlural
Nominativemātṛṣvaseyī mātṛṣvaseyyau mātṛṣvaseyyaḥ
Vocativemātṛṣvaseyi mātṛṣvaseyyau mātṛṣvaseyyaḥ
Accusativemātṛṣvaseyīm mātṛṣvaseyyau mātṛṣvaseyīḥ
Instrumentalmātṛṣvaseyyā mātṛṣvaseyībhyām mātṛṣvaseyībhiḥ
Dativemātṛṣvaseyyai mātṛṣvaseyībhyām mātṛṣvaseyībhyaḥ
Ablativemātṛṣvaseyyāḥ mātṛṣvaseyībhyām mātṛṣvaseyībhyaḥ
Genitivemātṛṣvaseyyāḥ mātṛṣvaseyyoḥ mātṛṣvaseyīnām
Locativemātṛṣvaseyyām mātṛṣvaseyyoḥ mātṛṣvaseyīṣu

Compound mātṛṣvaseyi - mātṛṣvaseyī -

Adverb -mātṛṣvaseyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria