Declension table of ?mātṛṣaṣṭhā

Deva

FeminineSingularDualPlural
Nominativemātṛṣaṣṭhā mātṛṣaṣṭhe mātṛṣaṣṭhāḥ
Vocativemātṛṣaṣṭhe mātṛṣaṣṭhe mātṛṣaṣṭhāḥ
Accusativemātṛṣaṣṭhām mātṛṣaṣṭhe mātṛṣaṣṭhāḥ
Instrumentalmātṛṣaṣṭhayā mātṛṣaṣṭhābhyām mātṛṣaṣṭhābhiḥ
Dativemātṛṣaṣṭhāyai mātṛṣaṣṭhābhyām mātṛṣaṣṭhābhyaḥ
Ablativemātṛṣaṣṭhāyāḥ mātṛṣaṣṭhābhyām mātṛṣaṣṭhābhyaḥ
Genitivemātṛṣaṣṭhāyāḥ mātṛṣaṣṭhayoḥ mātṛṣaṣṭhānām
Locativemātṛṣaṣṭhāyām mātṛṣaṣṭhayoḥ mātṛṣaṣṭhāsu

Adverb -mātṛṣaṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria