Declension table of ?mātṛṣaṣṭha

Deva

NeuterSingularDualPlural
Nominativemātṛṣaṣṭham mātṛṣaṣṭhe mātṛṣaṣṭhāni
Vocativemātṛṣaṣṭha mātṛṣaṣṭhe mātṛṣaṣṭhāni
Accusativemātṛṣaṣṭham mātṛṣaṣṭhe mātṛṣaṣṭhāni
Instrumentalmātṛṣaṣṭhena mātṛṣaṣṭhābhyām mātṛṣaṣṭhaiḥ
Dativemātṛṣaṣṭhāya mātṛṣaṣṭhābhyām mātṛṣaṣṭhebhyaḥ
Ablativemātṛṣaṣṭhāt mātṛṣaṣṭhābhyām mātṛṣaṣṭhebhyaḥ
Genitivemātṛṣaṣṭhasya mātṛṣaṣṭhayoḥ mātṛṣaṣṭhānām
Locativemātṛṣaṣṭhe mātṛṣaṣṭhayoḥ mātṛṣaṣṭheṣu

Compound mātṛṣaṣṭha -

Adverb -mātṛṣaṣṭham -mātṛṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria