Declension table of ?mātṛṣaṣṭha

Deva

MasculineSingularDualPlural
Nominativemātṛṣaṣṭhaḥ mātṛṣaṣṭhau mātṛṣaṣṭhāḥ
Vocativemātṛṣaṣṭha mātṛṣaṣṭhau mātṛṣaṣṭhāḥ
Accusativemātṛṣaṣṭham mātṛṣaṣṭhau mātṛṣaṣṭhān
Instrumentalmātṛṣaṣṭhena mātṛṣaṣṭhābhyām mātṛṣaṣṭhaiḥ mātṛṣaṣṭhebhiḥ
Dativemātṛṣaṣṭhāya mātṛṣaṣṭhābhyām mātṛṣaṣṭhebhyaḥ
Ablativemātṛṣaṣṭhāt mātṛṣaṣṭhābhyām mātṛṣaṣṭhebhyaḥ
Genitivemātṛṣaṣṭhasya mātṛṣaṣṭhayoḥ mātṛṣaṣṭhānām
Locativemātṛṣaṣṭhe mātṛṣaṣṭhayoḥ mātṛṣaṣṭheṣu

Compound mātṛṣaṣṭha -

Adverb -mātṛṣaṣṭham -mātṛṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria