Declension table of ?māsurakarṇa

Deva

MasculineSingularDualPlural
Nominativemāsurakarṇaḥ māsurakarṇau māsurakarṇāḥ
Vocativemāsurakarṇa māsurakarṇau māsurakarṇāḥ
Accusativemāsurakarṇam māsurakarṇau māsurakarṇān
Instrumentalmāsurakarṇena māsurakarṇābhyām māsurakarṇaiḥ māsurakarṇebhiḥ
Dativemāsurakarṇāya māsurakarṇābhyām māsurakarṇebhyaḥ
Ablativemāsurakarṇāt māsurakarṇābhyām māsurakarṇebhyaḥ
Genitivemāsurakarṇasya māsurakarṇayoḥ māsurakarṇānām
Locativemāsurakarṇe māsurakarṇayoḥ māsurakarṇeṣu

Compound māsurakarṇa -

Adverb -māsurakarṇam -māsurakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria