Declension table of ?māsikārthavat

Deva

MasculineSingularDualPlural
Nominativemāsikārthavān māsikārthavantau māsikārthavantaḥ
Vocativemāsikārthavan māsikārthavantau māsikārthavantaḥ
Accusativemāsikārthavantam māsikārthavantau māsikārthavataḥ
Instrumentalmāsikārthavatā māsikārthavadbhyām māsikārthavadbhiḥ
Dativemāsikārthavate māsikārthavadbhyām māsikārthavadbhyaḥ
Ablativemāsikārthavataḥ māsikārthavadbhyām māsikārthavadbhyaḥ
Genitivemāsikārthavataḥ māsikārthavatoḥ māsikārthavatām
Locativemāsikārthavati māsikārthavatoḥ māsikārthavatsu

Compound māsikārthavat -

Adverb -māsikārthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria