Declension table of ?māsikānna

Deva

NeuterSingularDualPlural
Nominativemāsikānnam māsikānne māsikānnāni
Vocativemāsikānna māsikānne māsikānnāni
Accusativemāsikānnam māsikānne māsikānnāni
Instrumentalmāsikānnena māsikānnābhyām māsikānnaiḥ
Dativemāsikānnāya māsikānnābhyām māsikānnebhyaḥ
Ablativemāsikānnāt māsikānnābhyām māsikānnebhyaḥ
Genitivemāsikānnasya māsikānnayoḥ māsikānnānām
Locativemāsikānne māsikānnayoḥ māsikānneṣu

Compound māsikānna -

Adverb -māsikānnam -māsikānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria