Declension table of māsika

Deva

MasculineSingularDualPlural
Nominativemāsikaḥ māsikau māsikāḥ
Vocativemāsika māsikau māsikāḥ
Accusativemāsikam māsikau māsikān
Instrumentalmāsikena māsikābhyām māsikaiḥ māsikebhiḥ
Dativemāsikāya māsikābhyām māsikebhyaḥ
Ablativemāsikāt māsikābhyām māsikebhyaḥ
Genitivemāsikasya māsikayoḥ māsikānām
Locativemāsike māsikayoḥ māsikeṣu

Compound māsika -

Adverb -māsikam -māsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria