Declension table of ?māsatama

Deva

NeuterSingularDualPlural
Nominativemāsatamam māsatame māsatamāni
Vocativemāsatama māsatame māsatamāni
Accusativemāsatamam māsatame māsatamāni
Instrumentalmāsatamena māsatamābhyām māsatamaiḥ
Dativemāsatamāya māsatamābhyām māsatamebhyaḥ
Ablativemāsatamāt māsatamābhyām māsatamebhyaḥ
Genitivemāsatamasya māsatamayoḥ māsatamānām
Locativemāsatame māsatamayoḥ māsatameṣu

Compound māsatama -

Adverb -māsatamam -māsatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria