Declension table of ?māsatama

Deva

MasculineSingularDualPlural
Nominativemāsatamaḥ māsatamau māsatamāḥ
Vocativemāsatama māsatamau māsatamāḥ
Accusativemāsatamam māsatamau māsatamān
Instrumentalmāsatamena māsatamābhyām māsatamaiḥ māsatamebhiḥ
Dativemāsatamāya māsatamābhyām māsatamebhyaḥ
Ablativemāsatamāt māsatamābhyām māsatamebhyaḥ
Genitivemāsatamasya māsatamayoḥ māsatamānām
Locativemāsatame māsatamayoḥ māsatameṣu

Compound māsatama -

Adverb -māsatamam -māsatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria