Declension table of ?māsapraveśa

Deva

MasculineSingularDualPlural
Nominativemāsapraveśaḥ māsapraveśau māsapraveśāḥ
Vocativemāsapraveśa māsapraveśau māsapraveśāḥ
Accusativemāsapraveśam māsapraveśau māsapraveśān
Instrumentalmāsapraveśena māsapraveśābhyām māsapraveśaiḥ māsapraveśebhiḥ
Dativemāsapraveśāya māsapraveśābhyām māsapraveśebhyaḥ
Ablativemāsapraveśāt māsapraveśābhyām māsapraveśebhyaḥ
Genitivemāsapraveśasya māsapraveśayoḥ māsapraveśānām
Locativemāsapraveśe māsapraveśayoḥ māsapraveśeṣu

Compound māsapraveśa -

Adverb -māsapraveśam -māsapraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria