Declension table of ?māsaphala

Deva

MasculineSingularDualPlural
Nominativemāsaphalaḥ māsaphalau māsaphalāḥ
Vocativemāsaphala māsaphalau māsaphalāḥ
Accusativemāsaphalam māsaphalau māsaphalān
Instrumentalmāsaphalena māsaphalābhyām māsaphalaiḥ māsaphalebhiḥ
Dativemāsaphalāya māsaphalābhyām māsaphalebhyaḥ
Ablativemāsaphalāt māsaphalābhyām māsaphalebhyaḥ
Genitivemāsaphalasya māsaphalayoḥ māsaphalānām
Locativemāsaphale māsaphalayoḥ māsaphaleṣu

Compound māsaphala -

Adverb -māsaphalam -māsaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria