Declension table of ?māsapāka

Deva

MasculineSingularDualPlural
Nominativemāsapākaḥ māsapākau māsapākāḥ
Vocativemāsapāka māsapākau māsapākāḥ
Accusativemāsapākam māsapākau māsapākān
Instrumentalmāsapākena māsapākābhyām māsapākaiḥ māsapākebhiḥ
Dativemāsapākāya māsapākābhyām māsapākebhyaḥ
Ablativemāsapākāt māsapākābhyām māsapākebhyaḥ
Genitivemāsapākasya māsapākayoḥ māsapākānām
Locativemāsapāke māsapākayoḥ māsapākeṣu

Compound māsapāka -

Adverb -māsapākam -māsapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria