Declension table of ?māsanirṇaya

Deva

MasculineSingularDualPlural
Nominativemāsanirṇayaḥ māsanirṇayau māsanirṇayāḥ
Vocativemāsanirṇaya māsanirṇayau māsanirṇayāḥ
Accusativemāsanirṇayam māsanirṇayau māsanirṇayān
Instrumentalmāsanirṇayena māsanirṇayābhyām māsanirṇayaiḥ māsanirṇayebhiḥ
Dativemāsanirṇayāya māsanirṇayābhyām māsanirṇayebhyaḥ
Ablativemāsanirṇayāt māsanirṇayābhyām māsanirṇayebhyaḥ
Genitivemāsanirṇayasya māsanirṇayayoḥ māsanirṇayānām
Locativemāsanirṇaye māsanirṇayayoḥ māsanirṇayeṣu

Compound māsanirṇaya -

Adverb -māsanirṇayam -māsanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria