Declension table of ?māsamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativemāsamīmāṃsā māsamīmāṃse māsamīmāṃsāḥ
Vocativemāsamīmāṃse māsamīmāṃse māsamīmāṃsāḥ
Accusativemāsamīmāṃsām māsamīmāṃse māsamīmāṃsāḥ
Instrumentalmāsamīmāṃsayā māsamīmāṃsābhyām māsamīmāṃsābhiḥ
Dativemāsamīmāṃsāyai māsamīmāṃsābhyām māsamīmāṃsābhyaḥ
Ablativemāsamīmāṃsāyāḥ māsamīmāṃsābhyām māsamīmāṃsābhyaḥ
Genitivemāsamīmāṃsāyāḥ māsamīmāṃsayoḥ māsamīmāṃsānām
Locativemāsamīmāṃsāyām māsamīmāṃsayoḥ māsamīmāṃsāsu

Adverb -māsamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria