Declension table of ?māsala

Deva

MasculineSingularDualPlural
Nominativemāsalaḥ māsalau māsalāḥ
Vocativemāsala māsalau māsalāḥ
Accusativemāsalam māsalau māsalān
Instrumentalmāsalena māsalābhyām māsalaiḥ māsalebhiḥ
Dativemāsalāya māsalābhyām māsalebhyaḥ
Ablativemāsalāt māsalābhyām māsalebhyaḥ
Genitivemāsalasya māsalayoḥ māsalānām
Locativemāsale māsalayoḥ māsaleṣu

Compound māsala -

Adverb -māsalam -māsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria