Declension table of ?māsajāta

Deva

NeuterSingularDualPlural
Nominativemāsajātam māsajāte māsajātāni
Vocativemāsajāta māsajāte māsajātāni
Accusativemāsajātam māsajāte māsajātāni
Instrumentalmāsajātena māsajātābhyām māsajātaiḥ
Dativemāsajātāya māsajātābhyām māsajātebhyaḥ
Ablativemāsajātāt māsajātābhyām māsajātebhyaḥ
Genitivemāsajātasya māsajātayoḥ māsajātānām
Locativemāsajāte māsajātayoḥ māsajāteṣu

Compound māsajāta -

Adverb -māsajātam -māsajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria