Declension table of ?māsadvayodbhava

Deva

MasculineSingularDualPlural
Nominativemāsadvayodbhavaḥ māsadvayodbhavau māsadvayodbhavāḥ
Vocativemāsadvayodbhava māsadvayodbhavau māsadvayodbhavāḥ
Accusativemāsadvayodbhavam māsadvayodbhavau māsadvayodbhavān
Instrumentalmāsadvayodbhavena māsadvayodbhavābhyām māsadvayodbhavaiḥ māsadvayodbhavebhiḥ
Dativemāsadvayodbhavāya māsadvayodbhavābhyām māsadvayodbhavebhyaḥ
Ablativemāsadvayodbhavāt māsadvayodbhavābhyām māsadvayodbhavebhyaḥ
Genitivemāsadvayodbhavasya māsadvayodbhavayoḥ māsadvayodbhavānām
Locativemāsadvayodbhave māsadvayodbhavayoḥ māsadvayodbhaveṣu

Compound māsadvayodbhava -

Adverb -māsadvayodbhavam -māsadvayodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria