Declension table of ?māsadarpaṇa

Deva

MasculineSingularDualPlural
Nominativemāsadarpaṇaḥ māsadarpaṇau māsadarpaṇāḥ
Vocativemāsadarpaṇa māsadarpaṇau māsadarpaṇāḥ
Accusativemāsadarpaṇam māsadarpaṇau māsadarpaṇān
Instrumentalmāsadarpaṇena māsadarpaṇābhyām māsadarpaṇaiḥ māsadarpaṇebhiḥ
Dativemāsadarpaṇāya māsadarpaṇābhyām māsadarpaṇebhyaḥ
Ablativemāsadarpaṇāt māsadarpaṇābhyām māsadarpaṇebhyaḥ
Genitivemāsadarpaṇasya māsadarpaṇayoḥ māsadarpaṇānām
Locativemāsadarpaṇe māsadarpaṇayoḥ māsadarpaṇeṣu

Compound māsadarpaṇa -

Adverb -māsadarpaṇam -māsadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria