Declension table of ?māsacārikā

Deva

FeminineSingularDualPlural
Nominativemāsacārikā māsacārike māsacārikāḥ
Vocativemāsacārike māsacārike māsacārikāḥ
Accusativemāsacārikām māsacārike māsacārikāḥ
Instrumentalmāsacārikayā māsacārikābhyām māsacārikābhiḥ
Dativemāsacārikāyai māsacārikābhyām māsacārikābhyaḥ
Ablativemāsacārikāyāḥ māsacārikābhyām māsacārikābhyaḥ
Genitivemāsacārikāyāḥ māsacārikayoḥ māsacārikāṇām
Locativemāsacārikāyām māsacārikayoḥ māsacārikāsu

Adverb -māsacārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria