Declension table of ?māsacārika

Deva

NeuterSingularDualPlural
Nominativemāsacārikam māsacārike māsacārikāṇi
Vocativemāsacārika māsacārike māsacārikāṇi
Accusativemāsacārikam māsacārike māsacārikāṇi
Instrumentalmāsacārikeṇa māsacārikābhyām māsacārikaiḥ
Dativemāsacārikāya māsacārikābhyām māsacārikebhyaḥ
Ablativemāsacārikāt māsacārikābhyām māsacārikebhyaḥ
Genitivemāsacārikasya māsacārikayoḥ māsacārikāṇām
Locativemāsacārike māsacārikayoḥ māsacārikeṣu

Compound māsacārika -

Adverb -māsacārikam -māsacārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria