Declension table of ?māsabhukti

Deva

FeminineSingularDualPlural
Nominativemāsabhuktiḥ māsabhuktī māsabhuktayaḥ
Vocativemāsabhukte māsabhuktī māsabhuktayaḥ
Accusativemāsabhuktim māsabhuktī māsabhuktīḥ
Instrumentalmāsabhuktyā māsabhuktibhyām māsabhuktibhiḥ
Dativemāsabhuktyai māsabhuktaye māsabhuktibhyām māsabhuktibhyaḥ
Ablativemāsabhuktyāḥ māsabhukteḥ māsabhuktibhyām māsabhuktibhyaḥ
Genitivemāsabhuktyāḥ māsabhukteḥ māsabhuktyoḥ māsabhuktīnām
Locativemāsabhuktyām māsabhuktau māsabhuktyoḥ māsabhuktiṣu

Compound māsabhukti -

Adverb -māsabhukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria