Declension table of ?māsabhāj

Deva

NeuterSingularDualPlural
Nominativemāsabhāk māsabhājī māsabhāñji
Vocativemāsabhāk māsabhājī māsabhāñji
Accusativemāsabhāk māsabhājī māsabhāñji
Instrumentalmāsabhājā māsabhāgbhyām māsabhāgbhiḥ
Dativemāsabhāje māsabhāgbhyām māsabhāgbhyaḥ
Ablativemāsabhājaḥ māsabhāgbhyām māsabhāgbhyaḥ
Genitivemāsabhājaḥ māsabhājoḥ māsabhājām
Locativemāsabhāji māsabhājoḥ māsabhākṣu

Compound māsabhāk -

Adverb -māsabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria