Declension table of ?māsāvadhikā

Deva

FeminineSingularDualPlural
Nominativemāsāvadhikā māsāvadhike māsāvadhikāḥ
Vocativemāsāvadhike māsāvadhike māsāvadhikāḥ
Accusativemāsāvadhikām māsāvadhike māsāvadhikāḥ
Instrumentalmāsāvadhikayā māsāvadhikābhyām māsāvadhikābhiḥ
Dativemāsāvadhikāyai māsāvadhikābhyām māsāvadhikābhyaḥ
Ablativemāsāvadhikāyāḥ māsāvadhikābhyām māsāvadhikābhyaḥ
Genitivemāsāvadhikāyāḥ māsāvadhikayoḥ māsāvadhikānām
Locativemāsāvadhikāyām māsāvadhikayoḥ māsāvadhikāsu

Adverb -māsāvadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria