Declension table of ?māsāpavarga

Deva

NeuterSingularDualPlural
Nominativemāsāpavargam māsāpavarge māsāpavargāṇi
Vocativemāsāpavarga māsāpavarge māsāpavargāṇi
Accusativemāsāpavargam māsāpavarge māsāpavargāṇi
Instrumentalmāsāpavargeṇa māsāpavargābhyām māsāpavargaiḥ
Dativemāsāpavargāya māsāpavargābhyām māsāpavargebhyaḥ
Ablativemāsāpavargāt māsāpavargābhyām māsāpavargebhyaḥ
Genitivemāsāpavargasya māsāpavargayoḥ māsāpavargāṇām
Locativemāsāpavarge māsāpavargayoḥ māsāpavargeṣu

Compound māsāpavarga -

Adverb -māsāpavargam -māsāpavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria