Declension table of ?māsāpavarga

Deva

MasculineSingularDualPlural
Nominativemāsāpavargaḥ māsāpavargau māsāpavargāḥ
Vocativemāsāpavarga māsāpavargau māsāpavargāḥ
Accusativemāsāpavargam māsāpavargau māsāpavargān
Instrumentalmāsāpavargeṇa māsāpavargābhyām māsāpavargaiḥ māsāpavargebhiḥ
Dativemāsāpavargāya māsāpavargābhyām māsāpavargebhyaḥ
Ablativemāsāpavargāt māsāpavargābhyām māsāpavargebhyaḥ
Genitivemāsāpavargasya māsāpavargayoḥ māsāpavargāṇām
Locativemāsāpavarge māsāpavargayoḥ māsāpavargeṣu

Compound māsāpavarga -

Adverb -māsāpavargam -māsāpavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria