Declension table of ?māsāhāra

Deva

MasculineSingularDualPlural
Nominativemāsāhāraḥ māsāhārau māsāhārāḥ
Vocativemāsāhāra māsāhārau māsāhārāḥ
Accusativemāsāhāram māsāhārau māsāhārān
Instrumentalmāsāhāreṇa māsāhārābhyām māsāhāraiḥ māsāhārebhiḥ
Dativemāsāhārāya māsāhārābhyām māsāhārebhyaḥ
Ablativemāsāhārāt māsāhārābhyām māsāhārebhyaḥ
Genitivemāsāhārasya māsāhārayoḥ māsāhārāṇām
Locativemāsāhāre māsāhārayoḥ māsāhāreṣu

Compound māsāhāra -

Adverb -māsāhāram -māsāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria