Declension table of ?māsādibhāvaphala

Deva

NeuterSingularDualPlural
Nominativemāsādibhāvaphalam māsādibhāvaphale māsādibhāvaphalāni
Vocativemāsādibhāvaphala māsādibhāvaphale māsādibhāvaphalāni
Accusativemāsādibhāvaphalam māsādibhāvaphale māsādibhāvaphalāni
Instrumentalmāsādibhāvaphalena māsādibhāvaphalābhyām māsādibhāvaphalaiḥ
Dativemāsādibhāvaphalāya māsādibhāvaphalābhyām māsādibhāvaphalebhyaḥ
Ablativemāsādibhāvaphalāt māsādibhāvaphalābhyām māsādibhāvaphalebhyaḥ
Genitivemāsādibhāvaphalasya māsādibhāvaphalayoḥ māsādibhāvaphalānām
Locativemāsādibhāvaphale māsādibhāvaphalayoḥ māsādibhāvaphaleṣu

Compound māsādibhāvaphala -

Adverb -māsādibhāvaphalam -māsādibhāvaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria