Declension table of ?māsādhipa

Deva

MasculineSingularDualPlural
Nominativemāsādhipaḥ māsādhipau māsādhipāḥ
Vocativemāsādhipa māsādhipau māsādhipāḥ
Accusativemāsādhipam māsādhipau māsādhipān
Instrumentalmāsādhipena māsādhipābhyām māsādhipaiḥ māsādhipebhiḥ
Dativemāsādhipāya māsādhipābhyām māsādhipebhyaḥ
Ablativemāsādhipāt māsādhipābhyām māsādhipebhyaḥ
Genitivemāsādhipasya māsādhipayoḥ māsādhipānām
Locativemāsādhipe māsādhipayoḥ māsādhipeṣu

Compound māsādhipa -

Adverb -māsādhipam -māsādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria