Declension table of ?mārutipraṣṭha

Deva

NeuterSingularDualPlural
Nominativemārutipraṣṭham mārutipraṣṭhe mārutipraṣṭhāni
Vocativemārutipraṣṭha mārutipraṣṭhe mārutipraṣṭhāni
Accusativemārutipraṣṭham mārutipraṣṭhe mārutipraṣṭhāni
Instrumentalmārutipraṣṭhena mārutipraṣṭhābhyām mārutipraṣṭhaiḥ
Dativemārutipraṣṭhāya mārutipraṣṭhābhyām mārutipraṣṭhebhyaḥ
Ablativemārutipraṣṭhāt mārutipraṣṭhābhyām mārutipraṣṭhebhyaḥ
Genitivemārutipraṣṭhasya mārutipraṣṭhayoḥ mārutipraṣṭhānām
Locativemārutipraṣṭhe mārutipraṣṭhayoḥ mārutipraṣṭheṣu

Compound mārutipraṣṭha -

Adverb -mārutipraṣṭham -mārutipraṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria