Declension table of ?mārutasūnu

Deva

MasculineSingularDualPlural
Nominativemārutasūnuḥ mārutasūnū mārutasūnavaḥ
Vocativemārutasūno mārutasūnū mārutasūnavaḥ
Accusativemārutasūnum mārutasūnū mārutasūnūn
Instrumentalmārutasūnunā mārutasūnubhyām mārutasūnubhiḥ
Dativemārutasūnave mārutasūnubhyām mārutasūnubhyaḥ
Ablativemārutasūnoḥ mārutasūnubhyām mārutasūnubhyaḥ
Genitivemārutasūnoḥ mārutasūnvoḥ mārutasūnūnām
Locativemārutasūnau mārutasūnvoḥ mārutasūnuṣu

Compound mārutasūnu -

Adverb -mārutasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria