Declension table of ?mārutapūrṇarandhrā

Deva

FeminineSingularDualPlural
Nominativemārutapūrṇarandhrā mārutapūrṇarandhre mārutapūrṇarandhrāḥ
Vocativemārutapūrṇarandhre mārutapūrṇarandhre mārutapūrṇarandhrāḥ
Accusativemārutapūrṇarandhrām mārutapūrṇarandhre mārutapūrṇarandhrāḥ
Instrumentalmārutapūrṇarandhrayā mārutapūrṇarandhrābhyām mārutapūrṇarandhrābhiḥ
Dativemārutapūrṇarandhrāyai mārutapūrṇarandhrābhyām mārutapūrṇarandhrābhyaḥ
Ablativemārutapūrṇarandhrāyāḥ mārutapūrṇarandhrābhyām mārutapūrṇarandhrābhyaḥ
Genitivemārutapūrṇarandhrāyāḥ mārutapūrṇarandhrayoḥ mārutapūrṇarandhrāṇām
Locativemārutapūrṇarandhrāyām mārutapūrṇarandhrayoḥ mārutapūrṇarandhrāsu

Adverb -mārutapūrṇarandhram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria