Declension table of ?mārutapūrṇarandhra

Deva

NeuterSingularDualPlural
Nominativemārutapūrṇarandhram mārutapūrṇarandhre mārutapūrṇarandhrāṇi
Vocativemārutapūrṇarandhra mārutapūrṇarandhre mārutapūrṇarandhrāṇi
Accusativemārutapūrṇarandhram mārutapūrṇarandhre mārutapūrṇarandhrāṇi
Instrumentalmārutapūrṇarandhreṇa mārutapūrṇarandhrābhyām mārutapūrṇarandhraiḥ
Dativemārutapūrṇarandhrāya mārutapūrṇarandhrābhyām mārutapūrṇarandhrebhyaḥ
Ablativemārutapūrṇarandhrāt mārutapūrṇarandhrābhyām mārutapūrṇarandhrebhyaḥ
Genitivemārutapūrṇarandhrasya mārutapūrṇarandhrayoḥ mārutapūrṇarandhrāṇām
Locativemārutapūrṇarandhre mārutapūrṇarandhrayoḥ mārutapūrṇarandhreṣu

Compound mārutapūrṇarandhra -

Adverb -mārutapūrṇarandhram -mārutapūrṇarandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria