Declension table of ?mārutapūrṇarandhra

Deva

MasculineSingularDualPlural
Nominativemārutapūrṇarandhraḥ mārutapūrṇarandhrau mārutapūrṇarandhrāḥ
Vocativemārutapūrṇarandhra mārutapūrṇarandhrau mārutapūrṇarandhrāḥ
Accusativemārutapūrṇarandhram mārutapūrṇarandhrau mārutapūrṇarandhrān
Instrumentalmārutapūrṇarandhreṇa mārutapūrṇarandhrābhyām mārutapūrṇarandhraiḥ mārutapūrṇarandhrebhiḥ
Dativemārutapūrṇarandhrāya mārutapūrṇarandhrābhyām mārutapūrṇarandhrebhyaḥ
Ablativemārutapūrṇarandhrāt mārutapūrṇarandhrābhyām mārutapūrṇarandhrebhyaḥ
Genitivemārutapūrṇarandhrasya mārutapūrṇarandhrayoḥ mārutapūrṇarandhrāṇām
Locativemārutapūrṇarandhre mārutapūrṇarandhrayoḥ mārutapūrṇarandhreṣu

Compound mārutapūrṇarandhra -

Adverb -mārutapūrṇarandhram -mārutapūrṇarandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria