Declension table of ?mārutamaya

Deva

NeuterSingularDualPlural
Nominativemārutamayam mārutamaye mārutamayāni
Vocativemārutamaya mārutamaye mārutamayāni
Accusativemārutamayam mārutamaye mārutamayāni
Instrumentalmārutamayena mārutamayābhyām mārutamayaiḥ
Dativemārutamayāya mārutamayābhyām mārutamayebhyaḥ
Ablativemārutamayāt mārutamayābhyām mārutamayebhyaḥ
Genitivemārutamayasya mārutamayayoḥ mārutamayānām
Locativemārutamaye mārutamayayoḥ mārutamayeṣu

Compound mārutamaya -

Adverb -mārutamayam -mārutamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria