Declension table of ?mārutāśva

Deva

MasculineSingularDualPlural
Nominativemārutāśvaḥ mārutāśvau mārutāśvāḥ
Vocativemārutāśva mārutāśvau mārutāśvāḥ
Accusativemārutāśvam mārutāśvau mārutāśvān
Instrumentalmārutāśvena mārutāśvābhyām mārutāśvaiḥ mārutāśvebhiḥ
Dativemārutāśvāya mārutāśvābhyām mārutāśvebhyaḥ
Ablativemārutāśvāt mārutāśvābhyām mārutāśvebhyaḥ
Genitivemārutāśvasya mārutāśvayoḥ mārutāśvānām
Locativemārutāśve mārutāśvayoḥ mārutāśveṣu

Compound mārutāśva -

Adverb -mārutāśvam -mārutāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria