Declension table of ?mārutāśanā

Deva

FeminineSingularDualPlural
Nominativemārutāśanā mārutāśane mārutāśanāḥ
Vocativemārutāśane mārutāśane mārutāśanāḥ
Accusativemārutāśanām mārutāśane mārutāśanāḥ
Instrumentalmārutāśanayā mārutāśanābhyām mārutāśanābhiḥ
Dativemārutāśanāyai mārutāśanābhyām mārutāśanābhyaḥ
Ablativemārutāśanāyāḥ mārutāśanābhyām mārutāśanābhyaḥ
Genitivemārutāśanāyāḥ mārutāśanayoḥ mārutāśanānām
Locativemārutāśanāyām mārutāśanayoḥ mārutāśanāsu

Adverb -mārutāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria