Declension table of ?mārutāśana

Deva

MasculineSingularDualPlural
Nominativemārutāśanaḥ mārutāśanau mārutāśanāḥ
Vocativemārutāśana mārutāśanau mārutāśanāḥ
Accusativemārutāśanam mārutāśanau mārutāśanān
Instrumentalmārutāśanena mārutāśanābhyām mārutāśanaiḥ mārutāśanebhiḥ
Dativemārutāśanāya mārutāśanābhyām mārutāśanebhyaḥ
Ablativemārutāśanāt mārutāśanābhyām mārutāśanebhyaḥ
Genitivemārutāśanasya mārutāśanayoḥ mārutāśanānām
Locativemārutāśane mārutāśanayoḥ mārutāśaneṣu

Compound mārutāśana -

Adverb -mārutāśanam -mārutāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria